Original

निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे ।अथ युद्धं समभवत्तयोर्नारायणस्य च ॥ ६३ ॥

Segmented

निरीक्ष्य च असुर-इन्द्रौ तौ ततो युद्धे मनो दधे अथ युद्धम् समभवत् तयोः नारायणस्य च

Analysis

Word Lemma Parse
निरीक्ष्य निरीक्ष् pos=vi
pos=i
असुर असुर pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
ततो ततस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit
अथ अथ pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
नारायणस्य नारायण pos=n,g=m,c=6,n=s
pos=i