Original

इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ।युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥ ६२ ॥

Segmented

इति उच्चारित-वाक्यौ तौ बोधयामासतुः हरिम् युद्ध-अर्थिनः तु विज्ञाय विबुद्धः पुरुषोत्तमः

Analysis

Word Lemma Parse
इति इति pos=i
उच्चारित उच्चारय् pos=va,comp=y,f=part
वाक्यौ वाक्य pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
बोधयामासतुः बोधय् pos=v,p=3,n=d,l=lit
हरिम् हरि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=d
तु तु pos=i
विज्ञाय विज्ञा pos=vi
विबुद्धः विबुध् pos=va,g=m,c=1,n=s,f=part
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s