Original

अनेन नूनं वेदानां कृतमाहरणं रसात् ।कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् ॥ ६१ ॥

Segmented

अनेन नूनम् वेदानाम् कृतम् आहरणम् रसात् कस्य एष को नु खलु एष किम् च स्वपिति भोगवान्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
नूनम् नूनम् pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आहरणम् आहरण pos=n,g=n,c=1,n=s
रसात् रस pos=n,g=m,c=5,n=s
कस्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
खलु खलु pos=i
एष एतद् pos=n,g=m,c=1,n=s
किम् किम् pos=i
pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
भोगवान् भोगवत् pos=a,g=m,c=1,n=s