Original

ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ ६० ॥

Segmented

ऊचतुः च समाविष्टौ रजसा तमसा च तौ अयम् स पुरुषः श्वेतः शेते निद्राम् उपागतः

Analysis

Word Lemma Parse
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
समाविष्टौ समाविश् pos=va,g=m,c=1,n=d,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्वेतः श्वेत pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
निद्राम् निद्रा pos=n,g=f,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part