Original

एतन्नः संशयं ब्रह्मन्पुराणज्ञानसंभवम् ।कथयस्वोत्तममते महापुरुषनिर्मितम् ।पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् ॥ ६ ॥

Segmented

एतत् नः संशयम् ब्रह्मन् पुराण-ज्ञान-संभवम् कथयस्व उत्तम-मते महापुरुष-निर्मितम् पाविताः स्म त्वया ब्रह्मन् पुण्याम् कथयता कथाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
संशयम् संशय pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुराण पुराण pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
उत्तम उत्तम pos=a,comp=y
मते मति pos=n,g=m,c=8,n=s
महापुरुष महापुरुष pos=n,comp=y
निर्मितम् निर्मा pos=va,g=m,c=2,n=s,f=part
पाविताः पावय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
कथयता कथय् pos=va,g=m,c=3,n=s,f=part
कथाम् कथा pos=n,g=f,c=2,n=s