Original

निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् ।तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ ५९ ॥

Segmented

निष्कल्मषेण सत्त्वेन सम्पन्नम् रुचिर-प्रभम् तम् दृष्ट्वा दानव-इन्द्रौ तौ महा-हासम् अमुञ्चताम्

Analysis

Word Lemma Parse
निष्कल्मषेण निष्कल्मष pos=a,g=n,c=3,n=s
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
रुचिर रुचिर pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दानव दानव pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
हासम् हास pos=n,g=m,c=2,n=s
अमुञ्चताम् मुच् pos=v,p=3,n=d,l=lan