Original

श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् ।भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥ ५७ ॥

Segmented

श्वेतम् चन्द्र-विशुद्ध-आभम् अनिरुद्ध-तन्वाम् स्थितम् भूयो अपि अमित-विक्रान्तम् निद्रा-योगम् उपागतम्

Analysis

Word Lemma Parse
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आभम् आभ pos=a,g=m,c=2,n=s
अनिरुद्ध अनिरुद्ध pos=n,comp=y
तन्वाम् तनु pos=n,g=f,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
भूयो भूयस् pos=i
अपि अपि pos=i
अमित अमित pos=a,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
निद्रा निद्रा pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part