Original

तत उत्तममास्थाय वेगं बलवतां वरौ ।पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ।ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥ ५६ ॥

Segmented

तत उत्तमम् आस्थाय वेगम् बलवताम् वरौ पुनः उत्तस्थतुः शीघ्रम् रसानाम् आलयात् तदा ददृशाते च पुरुषम् तम् एव आदिकरम् प्रभुम्

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वेगम् वेग pos=n,g=m,c=2,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
पुनः पुनर् pos=i
उत्तस्थतुः उत्था pos=v,p=3,n=d,l=lit
शीघ्रम् शीघ्रम् pos=i
रसानाम् रस pos=n,g=m,c=6,n=p
आलयात् आलय pos=n,g=m,c=5,n=s
तदा तदा pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आदिकरम् आदिकर pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s