Original

अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ ।पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ ।यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥ ५५ ॥

Segmented

अथ किंचिद् अ पश्यन्तौ दानवौ मधु-कैटभौ पुनः आजग्मतुः तत्र वेगितौ पश्यताम् च तौ यत्र वेदा विनिक्षिप्ताः तत् स्थानम् शून्यम् एव च

Analysis

Word Lemma Parse
अथ अथ pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
पश्यन्तौ पश् pos=va,g=m,c=1,n=d,f=part
दानवौ दानव pos=n,g=m,c=1,n=d
मधु मधु pos=n,comp=y
कैटभौ कैटभ pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
आजग्मतुः आगम् pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
वेगितौ वेगित pos=a,g=m,c=1,n=d
पश्यताम् पश् pos=v,p=3,n=d,l=lan_unaug
pos=i
तौ तद् pos=n,g=m,c=1,n=d
यत्र यत्र pos=i
वेदा वेद pos=n,g=m,c=1,n=p
विनिक्षिप्ताः विनिक्षिप् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
शून्यम् शून्य pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i