Original

स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ ।वेदानामालयश्चापि बभूवाश्वशिरास्ततः ॥ ५४ ॥

Segmented

स्थापयित्वा हयशिर उदक्-पूर्वे महा-उदधौ वेदानाम् आलयः च अपि बभूव अश्वशिरस् ततस्

Analysis

Word Lemma Parse
स्थापयित्वा स्थापय् pos=vi
हयशिर हयशिरस् pos=n,g=n,c=2,n=s
उदक् उदञ्च् pos=a,comp=y
पूर्वे पूर्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
आलयः आलय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अश्वशिरस् अश्वशिरस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i