Original

एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः ।जग्राह वेदानखिलान्रसातलगतान्हरिः ।प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥ ५३ ॥

Segmented

एतस्मिन्न् अन्तरे राजन् देवो हय-शिरः-धरः जग्राह वेदान् अखिलान् रसातल-गतान् हरिः प्रादात् च ब्रह्मणे भूयस् ततस् स्वाम् प्रकृतिम् गतः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवो देव pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वेदान् वेद pos=n,g=m,c=2,n=p
अखिलान् अखिल pos=a,g=m,c=2,n=p
रसातल रसातल pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
हरिः हरि pos=n,g=m,c=1,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
pos=i
ब्रह्मणे ब्रह्मन् pos=n,g=m,c=4,n=s
भूयस् भूयस् pos=i
ततस् ततस् pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part