Original

ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् ।रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥ ५२ ॥

Segmented

ततस् तौ असुरा कृत्वा वेदान् समय-बन्धनान् रसातले विनिक्षिप्य यतः शब्दः ततस् द्रुतौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
असुरा असुर pos=n,g=m,c=1,n=d
कृत्वा कृ pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
समय समय pos=n,comp=y
बन्धनान् बन्धन pos=n,g=m,c=2,n=p
रसातले रसातल pos=n,g=n,c=7,n=s
विनिक्षिप्य विनिक्षिप् pos=vi
यतः यतस् pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रुतौ द्रु pos=va,g=m,c=1,n=d,f=part