Original

स स्वरः सानुनादी च सर्वगः स्निग्ध एव च ।बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ॥ ५१ ॥

Segmented

स स्वरः स अनुनादी च सर्व-गः स्निग्ध एव च बभूव अन्तः मही-भूतः सर्व-भूत-गुण-उदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्वरः स्वर pos=n,g=m,c=1,n=s
pos=i
अनुनादी अनुनादिन् pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अन्तः अन्तर् pos=i
मही मही pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गुण गुण pos=n,comp=y
उदितः उदि pos=va,g=m,c=1,n=s,f=part