Original

दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् ।तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥ ५ ॥

Segmented

दृष्ट्वा हि विबुध-श्रेष्ठम् अपूर्वम् अमित-ओजसम् तद् अश्वशिरसम् पुण्यम् ब्रह्मा किम् अकरोत् मुने

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
हि हि pos=i
विबुध विबुध pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अपूर्वम् अपूर्व pos=a,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अश्वशिरसम् अश्वशिरस् pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
किम् किम् pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
मुने मुनि pos=n,g=m,c=8,n=s