Original

दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः ।गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ।ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥ ४८ ॥

Segmented

दन्ताः च पितरो राजन् सोमपा इति विश्रुताः गोलोको ब्रह्म-लोकः च ओष्ठौ आस्ताम् महात्मनः ग्रीवा च अस्य भवत् राजन् कालरात्रिः गुण-उत्तरा

Analysis

Word Lemma Parse
दन्ताः दन्त pos=n,g=m,c=1,n=p
pos=i
पितरो पितृ pos=n,g=,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सोमपा सोमप pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
गोलोको गोलोक pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
ओष्ठौ ओष्ठ pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
गुण गुण pos=n,comp=y
उत्तरा उत्तर pos=a,g=f,c=1,n=s