Original

चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता ।ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ ४७ ॥

Segmented

चक्षुषी सोम-सूर्यौ ते नासा संध्या पुनः स्मृता ओंकारः तु अथ संस्कारो विद्युत् जिह्वा च निर्मिता

Analysis

Word Lemma Parse
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
सोम सोम pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
ते तद् pos=n,g=n,c=1,n=d
नासा नासा pos=n,g=f,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
ओंकारः ओंकार pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
संस्कारो संस्कार pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part