Original

कर्णावाकाशपाताले ललाटं भूतधारिणी ।गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी ॥ ४६ ॥

Segmented

कर्णौ आकाश-पाताले ललाटम् भूत-धारिणी गङ्गा सरस्वती पुण्या भ्रुवौ आस्ताम् महा-नदी

Analysis

Word Lemma Parse
कर्णौ कर्ण pos=n,g=m,c=1,n=d
आकाश आकाश pos=n,comp=y
पाताले पाताल pos=n,g=n,c=1,n=d
ललाटम् ललाट pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
धारिणी धारिन् pos=a,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
भ्रुवौ भ्रू pos=n,g=f,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=d