Original

तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका ।केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥ ४५ ॥

Segmented

तस्य मूर्धा समभवद् द्यौः स नक्षत्र-तारका केशाः च अस्य अभवन् दीर्घा रवेः अंशु-सम-प्रभाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
नक्षत्र नक्षत्र pos=n,comp=y
तारका तारक pos=n,g=f,c=1,n=s
केशाः केश pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
दीर्घा दीर्घ pos=a,g=m,c=1,n=p
रवेः रवि pos=n,g=m,c=6,n=s
अंशु अंशु pos=n,comp=y
सम सम pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p