Original

सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ ४४ ॥

Segmented

सु नासिकेन कायेन भूत्वा चन्द्र-प्रभः तदा कृत्वा हयशिरः शुभ्रम् वेदानाम् आलयम् प्रभुः

Analysis

Word Lemma Parse
सु सु pos=i
नासिकेन नासिका pos=n,g=m,c=3,n=s
कायेन काय pos=n,g=m,c=3,n=s
भूत्वा भू pos=vi
चन्द्र चन्द्र pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
तदा तदा pos=i
कृत्वा कृ pos=vi
हयशिरः हयशिरस् pos=n,g=n,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
आलयम् आलय pos=n,g=m,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s