Original

एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः ।जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ।ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः ॥ ४३ ॥

Segmented

एवम् स्तुतः स भगवान् पुरुषः सर्वतोमुखः जहौ निद्राम् अथ तदा वेद-कार्य-अर्थम् उद्यतः ऐश्वरेण प्रयोगेण द्वितीयाम् तनुम् आस्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s
जहौ हा pos=v,p=3,n=s,l=lit
निद्राम् निद्रा pos=n,g=f,c=2,n=s
अथ अथ pos=i
तदा तदा pos=i
वेद वेद pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
ऐश्वरेण ऐश्वर pos=a,g=m,c=3,n=s
प्रयोगेण प्रयोग pos=n,g=m,c=3,n=s
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part