Original

त्वमीश्वरस्वभावश्च स्वयंभूः पुरुषोत्तमः ।त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः ॥ ४१ ॥

Segmented

त्वम् ईश्वर-स्वभावः च स्वयंभूः पुरुषोत्तमः त्वया विनिर्मितो ऽहम् वै वेद-चक्षुः वयोतिगः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
ईश्वर ईश्वर pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
pos=i
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विनिर्मितो विनिर्मा pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
वेद वेद pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
वयोतिगः वयोतिग pos=a,g=m,c=1,n=s