Original

सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः ।प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ॥ ४० ॥

Segmented

सर्गे सर्गे हि अहम् पुत्रः ते त्रिगुण-वर्जितः प्रथितः पुण्डरीकाक्ष प्रधान-गुण-कल्पितः

Analysis

Word Lemma Parse
सर्गे सर्ग pos=n,g=m,c=7,n=s
सर्गे सर्ग pos=n,g=m,c=7,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रिगुण त्रिगुण pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
प्रधान प्रधान pos=n,comp=y
गुण गुण pos=n,comp=y
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part