Original

त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ।नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ३८ ॥

Segmented

त्वत्तः श्रवण-जम् च अपि चतुर्थम् जन्म मे विभो नासिक्यम् च अपि मे जन्म त्वत्तः पञ्चमम् उच्यते

Analysis

Word Lemma Parse
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रवण श्रवण pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
नासिक्यम् नासिक्य pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat