Original

अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयंभुवे ।त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ३६ ॥

Segmented

अहम् प्रसाद-जः ते लोक-धामने स्वयंभुवे त्वत्तो मे मानसम् जन्म प्रथमम् द्विज-पूजितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रसाद प्रसाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
लोक लोक pos=n,comp=y
धामने धामन् pos=n,g=m,c=4,n=s
स्वयंभुवे स्वयम्भु pos=n,g=m,c=4,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part