Original

इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ।हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ।ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥ ३३ ॥

Segmented

इति एवम् भाषमाणस्य ब्रह्मणो नृप-सत्तम हरेः स्तोत्र-अर्थम् उद्भूता बुद्धिः बुद्धिमताम् वर ततो जगौ परम् जप्यम् स अञ्जलि-प्रग्रहः प्रभुः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
भाषमाणस्य भाष् pos=va,g=m,c=6,n=s,f=part
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
हरेः हरि pos=n,g=m,c=6,n=s
स्तोत्र स्तोत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्भूता उद्भू pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
ततो ततस् pos=i
जगौ गा pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
pos=i
अञ्जलि अञ्जलि pos=n,comp=y
प्रग्रहः प्रग्रह pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s