Original

को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ।वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे ॥ ३२ ॥

Segmented

को हि शोक-अर्णवे मग्नम् माम् इतो ऽद्य समुद्धरेत् वेदान् तान् आनयेत् नष्टान् कस्य च अहम् प्रियो भवे

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
इतो इतस् pos=i
ऽद्य अद्य pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin
वेदान् वेद pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आनयेत् आनी pos=v,p=3,n=s,l=vidhilin
नष्टान् नश् pos=va,g=m,c=2,n=p,f=part
कस्य pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवे भू pos=v,p=1,n=s,l=lat