Original

मम वेदा हृताः सर्वे दानवाभ्यां बलादितः ।अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः ।वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः ॥ ३० ॥

Segmented

मम वेदा हृताः सर्वे दानवाभ्याम् बलाद् इतः अन्धकारा हि मे लोका जाता वेदैः विनाकृताः वेदान् ऋते हि किम् कुर्याम् लोकान् वै स्रष्टुम् उद्यतः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
वेदा वेद pos=n,g=m,c=1,n=p
हृताः हृ pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दानवाभ्याम् दानव pos=n,g=m,c=3,n=d
बलाद् बल pos=n,g=n,c=5,n=s
इतः इतस् pos=i
अन्धकारा अन्धकार pos=n,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
वेदैः वेद pos=n,g=m,c=3,n=p
विनाकृताः विनाकृत pos=a,g=m,c=1,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
ऋते ऋते pos=i
हि हि pos=i
किम् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
वै वै pos=i
स्रष्टुम् सृज् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part