Original

यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ ।तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ ३ ॥

Segmented

यत् च तत् कथितम् पूर्वम् त्वया हय-शिरः महत् हव्य-कव्य-भुज् विष्णोः उदक्-पूर्वे महा-उदधौ तत् च दृष्टम् भगवता ब्रह्मणा परमेष्ठिना

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
उदक् उदञ्च् pos=a,comp=y
पूर्वे पूर्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
परमेष्ठिना परमेष्ठिन् pos=n,g=m,c=3,n=s