Original

ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् ।ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥ २८ ॥

Segmented

ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत् ततो वचनम् ईशानम् प्राह वेदैः विनाकृतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हृतेषु हृ pos=va,g=m,c=7,n=p,f=part
वेदेषु वेद pos=n,g=m,c=7,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वेदैः वेद pos=n,g=m,c=3,n=p
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s