Original

अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् ।रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥ २७ ॥

Segmented

अथ तौ दानव-श्रेष्ठा वेदान् गृह्य सनातनान् रसाम् विविशतुः तूर्णम् उदक्-पूर्वे महा-उदधौ

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
दानव दानव pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=d
वेदान् वेद pos=n,g=m,c=2,n=p
गृह्य ग्रह् pos=vi
सनातनान् सनातन pos=a,g=m,c=2,n=p
रसाम् रसा pos=n,g=f,c=2,n=s
विविशतुः विश् pos=v,p=3,n=d,l=lit
तूर्णम् तूर्णम् pos=i
उदक् उदञ्च् pos=a,comp=y
पूर्वे पूर्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s