Original

ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ ।सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥ २६ ॥

Segmented

ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वा असुर-उत्तमौ सहसा जगृहतुः वेदान् ब्रह्मणः पश्यतः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
विग्रहवन्तौ विग्रहवत् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
वेदान् वेद pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
असुर असुर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
सहसा सहसा pos=i
जगृहतुः ग्रह् pos=v,p=3,n=d,l=lit
वेदान् वेद pos=n,g=m,c=2,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i