Original

स तामसो मधुर्जातस्तदा नारायणाज्ञया ।कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥ २३ ॥

Segmented

स तामसो मधुः जातः तदा नारायण-आज्ञया कठिनः तु अपरः बिन्दुः कैटभो राजसः तु सः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तामसो तामस pos=a,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
नारायण नारायण pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
कठिनः कठिन pos=a,g=m,c=1,n=s
तु तु pos=i
अपरः अपर pos=n,g=m,c=1,n=s
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
कैटभो कैटभ pos=n,g=m,c=1,n=s
राजसः राजस pos=a,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s