Original

तावपश्यत्स भगवाननादिनिधनोऽच्युतः ।एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥ २२ ॥

Segmented

तौ अपश्यत् स भगवान् अन् आदि-निधनः ऽच्युतः एकः तत्र अभवत् बिन्दुः मधु-आभः रुचिर-प्रभः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अन् अन् pos=i
आदि आदि pos=n,comp=y
निधनः निधन pos=n,g=m,c=1,n=s
ऽच्युतः अच्युत pos=a,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
रुचिर रुचिर pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s