Original

पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे ।नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥ २१ ॥

Segmented

पूर्वम् एव च पद्मस्य पत्रे सूर्य-अंशु-सप्रभे नारायण-कृता बिन्दू अपाम् आस्ताम् गुण-उत्तरौ

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
pos=i
पद्मस्य पद्म pos=n,g=m,c=6,n=s
पत्रे पत्त्र pos=n,g=n,c=7,n=s
सूर्य सूर्य pos=n,comp=y
अंशु अंशु pos=n,comp=y
सप्रभे सप्रभ pos=a,g=n,c=7,n=s
नारायण नारायण pos=n,comp=y
कृता कृ pos=va,g=m,c=1,n=d,f=part
बिन्दू बिन्दु pos=n,g=m,c=1,n=d
अपाम् अप् pos=n,g=n,c=6,n=p
आस्ताम् अस् pos=v,p=3,n=d,l=lan
गुण गुण pos=n,comp=y
उत्तरौ उत्तर pos=a,g=m,c=1,n=d