Original

ददृशेऽद्भुतसंकाशे लोकानापोमयान्प्रभुः ।सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् ॥ २० ॥

Segmented

ददृशे अद्भुत-संकाशे लोकान् आपः-मयान् प्रभुः सत्त्व-स्थः परमेष्ठी स ततो भूत-गणान् सृजत्

Analysis

Word Lemma Parse
ददृशे दृश् pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
संकाशे संकाश pos=n,g=m,c=7,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आपः आपस् pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
भूत भूत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सृजत् सृज् pos=v,p=3,n=s,l=lan