Original

प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ।स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ ॥ २ ॥

Segmented

प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः स तथा नः श्रुतो ब्रह्मन् कथय् त्वया अनघ

Analysis

Word Lemma Parse
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
pos=i
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
परिकल्पितः परिकल्पय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथय् कथय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s