Original

तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः ।अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ।हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ १८ ॥

Segmented

तस्य चिन्तयतः सृष्टिम् महान् आत्म-गुणः स्मृतः अहङ्कारः ततस् जातो ब्रह्मा शुभ-चतुर्मुखः हिरण्यगर्भो भगवान् सर्व-लोक-पितामहः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
चतुर्मुखः चतुर्मुख pos=n,g=m,c=1,n=s
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s