Original

विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः ।अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ १७ ॥

Segmented

विद्या-सहायवान् देवो विष्वक्सेनो हरिः प्रभुः अप्सु एव शयनम् चक्रे निद्रा-योगम् उपागतः जगतः चिन्तयन् सृष्टिम् चित्राम् बहु-गुण-उद्भवाम्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
एव एव pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निद्रा निद्रा pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
जगतः जगन्त् pos=n,g=n,c=6,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s
चित्राम् चित्र pos=a,g=f,c=2,n=s
बहु बहु pos=a,comp=y
गुण गुण pos=n,comp=y
उद्भवाम् उद्भव pos=n,g=f,c=2,n=s