Original

तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम् ।तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम् ॥ १५ ॥

Segmented

तमसो ब्रह्म सम्भूतम् तमः-मूलम् ऋत-आत्मकम् तद् विश्व-भाव-संज्ञा-अन्तम् पौरुषीम् तनुम् आस्थितम्

Analysis

Word Lemma Parse
तमसो तमस् pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
ऋत ऋत pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विश्व विश्व pos=n,comp=y
भाव भाव pos=n,comp=y
संज्ञा संज्ञा pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
पौरुषीम् पौरुष pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आस्थितम् आस्था pos=va,g=n,c=1,n=s,f=part