Original

अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च ।तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥ १४ ॥

Segmented

अव्यक्ते पुरुषम् याते पुंसि सर्व-गते ऽपि च तम एव अभवत् सर्वम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
अव्यक्ते अव्यक्त pos=n,g=n,c=7,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
याते या pos=va,g=n,c=7,n=s,f=part
पुंसि पुंस् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i
तम तमस् pos=n,g=n,c=1,n=s
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s