Original

व्यास उवाच ।यत्किंचिदिह लोके वै देहबद्धं विशां पते ।सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ १० ॥

Segmented

व्यास उवाच यत् किंचिद् इह लोके वै देह-बद्धम् विशाम् पते सर्वम् पञ्चभिः आविष्टम् भूतैः ईश्वर-बुद्धि-जैः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
वै वै pos=i
देह देह pos=n,comp=y
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
आविष्टम् आविश् pos=va,g=n,c=1,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
ईश्वर ईश्वर pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
जैः pos=a,g=n,c=3,n=p