Original

जनमेजय उवाच ।श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः ।जन्म धर्मगृहे चैव नरनारायणात्मकम् ।महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ॥ १ ॥

Segmented

जनमेजय उवाच श्रुतम् भगवतः तस्य माहात्म्यम् परम-आत्मनः जन्म धर्म-गृहे च एव नर-नारायण-आत्मकम् महावराह-सृष्टा च पिण्ड-उत्पत्तिः पुरातनी

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भगवतः भगवन्त् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
महावराह महावराह pos=n,comp=y
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
pos=i
पिण्ड पिण्ड pos=n,comp=y
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
पुरातनी पुरातन pos=a,g=f,c=1,n=s