Original

तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् ।येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥ ९ ॥

Segmented

तस्माद् देवात् समुद्भूतः स्पर्शः तु पुरुषोत्तमात् येन स्म युज्यते वायुः ततस् लोकान् विवाति असौ

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
देवात् देव pos=n,g=m,c=5,n=s
समुद्भूतः समुद्भू pos=va,g=m,c=1,n=s,f=part
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तु तु pos=i
पुरुषोत्तमात् पुरुषोत्तम pos=n,g=m,c=5,n=s
येन यद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
विवाति विवा pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s