Original

तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् ।येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ॥ ८ ॥

Segmented

तस्माद् एव समुद्भूतम् तेजो रूप-गुण-आत्मकम् येन स्म युज्यते सूर्यः ततस् लोकान् विराजते

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
एव एव pos=i
समुद्भूतम् समुद्भू pos=va,g=n,c=1,n=s,f=part
तेजो तेजस् pos=n,g=n,c=1,n=s
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
स्म स्म pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
सूर्यः सूर्य pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
विराजते विराज् pos=v,p=3,n=s,l=lat