Original

तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः ।आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥ ७ ॥

Segmented

तस्मात् च उत्तिष्ठते देवात् सर्व-भूत-हितः रसः आपो येन हि युज्यन्ते द्रव-त्वम् प्राप्नुवन्ति च

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
देवात् देव pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
हि हि pos=i
युज्यन्ते युज् pos=v,p=3,n=p,l=lat
द्रव द्रव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
pos=i