Original

तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः ।क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥ ६ ॥

Segmented

तस्माद् उत्तिष्ठते विप्र देवाद् विश्व-भुवः पतेः क्षमा क्षमावताम् श्रेष्ठ यया भूमिः तु युज्यते

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
देवाद् देव pos=n,g=m,c=5,n=s
विश्व विश्व pos=n,comp=y
भुवः भू pos=n,g=f,c=6,n=s
पतेः पति pos=n,g=m,c=5,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यया यद् pos=n,g=f,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
तु तु pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat