Original

या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः ।स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥ ५ ॥

Segmented

या हि सूर्य-सहस्रस्य समस्तस्य भवेद् द्युतिः स्थानस्य सा भवेत् तस्य स्वयम् तेन विराजता

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
हि हि pos=i
सूर्य सूर्य pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
समस्तस्य समस्त pos=a,g=n,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्युतिः द्युति pos=n,g=f,c=1,n=s
स्थानस्य स्थान pos=n,g=n,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=n,c=6,n=s
स्वयम् स्वयम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
विराजता विराज् pos=va,g=m,c=3,n=s,f=part