Original

तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः ।न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥ ४ ॥

Segmented

तपो हि तप्यमानस्य तस्य यत् स्थानम् परम-आत्मनः न तत् सम्प्राप्नुते कश्चिद् ऋते हि नौ द्विजोत्तम

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=2,n=s
हि हि pos=i
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सम्प्राप्नुते सम्प्राप् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
हि हि pos=i
नौ मद् pos=n,g=,c=2,n=d
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s