Original

नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते ।ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥ ३ ॥

Segmented

न अस्य भक्तैः प्रियतरो लोके कश्चन विद्यते ततः स्वयम् दर्शितवान् स्वम् आत्मानम् द्विजोत्तम

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भक्तैः भक्त pos=n,g=m,c=3,n=p
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
स्वयम् स्वयम् pos=i
दर्शितवान् दर्शय् pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s