Original

अवसत्स महातेजा नारदो भगवानृषिः ।तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ ॥ २६ ॥

Segmented

अवसत् स महा-तेजाः नारदो भगवान् ऋषिः तम् एव अभ्यर्चयन् देवम् नर-नारायणौ च तौ

Analysis

Word Lemma Parse
अवसत् वस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यर्चयन् अभ्यर्चय् pos=va,g=m,c=1,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
pos=i
तौ तद् pos=n,g=m,c=2,n=d